Original

अधर्मरूपो धर्मो हि कश्चिदस्ति नराधिप ।धर्मश्चाधर्मरूपोऽस्ति तच्च ज्ञेयं विपश्चिता ॥ २० ॥

Segmented

अधर्म-रूपः धर्मो हि कश्चिद् अस्ति नराधिप धर्मः च अधर्म-रूपः ऽस्ति तत् च ज्ञेयम् विपश्चिता

Analysis

Word Lemma Parse
अधर्म अधर्म pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
हि हि pos=i
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
नराधिप नराधिप pos=n,g=m,c=8,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
pos=i
अधर्म अधर्म pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
तत् तद् pos=n,g=n,c=1,n=s
pos=i
ज्ञेयम् ज्ञा pos=va,g=n,c=1,n=s,f=krtya
विपश्चिता विपश्चित् pos=a,g=m,c=3,n=s