Original

एकं हत्वा यदि कुले शिष्टानां स्यादनामयम् ।कुलं हत्वाथ राष्ट्रं वा न तद्वृत्तोपघातकम् ॥ १९ ॥

Segmented

एकम् हत्वा यदि कुले शिष्टानाम् स्याद् अनामयम् कुलम् हत्वा अथ राष्ट्रम् वा न तद् वृत्-उपघातकम्

Analysis

Word Lemma Parse
एकम् एक pos=n,g=m,c=2,n=s
हत्वा हन् pos=vi
यदि यदि pos=i
कुले कुल pos=n,g=n,c=7,n=s
शिष्टानाम् शास् pos=va,g=m,c=6,n=p,f=part
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
अनामयम् अनामय pos=n,g=n,c=1,n=s
कुलम् कुल pos=n,g=n,c=2,n=s
हत्वा हन् pos=vi
अथ अथ pos=i
राष्ट्रम् राष्ट्र pos=n,g=n,c=2,n=s
वा वा pos=i
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वृत् वृत् pos=va,comp=y,f=part
उपघातकम् उपघातक pos=a,g=n,c=1,n=s