Original

शालावृका इति ख्यातास्त्रिषु लोकेषु भारत ।अष्टाशीतिसहस्राणि ते चापि विबुधैर्हताः ॥ १७ ॥

Segmented

शालावृका इति ख्याताः त्रिषु लोकेषु भारत अष्टाशीति-सहस्राणि ते च अपि विबुधैः हताः

Analysis

Word Lemma Parse
शालावृका शालावृक pos=n,g=m,c=1,n=p
इति इति pos=i
ख्याताः ख्या pos=va,g=m,c=1,n=p,f=part
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
भारत भारत pos=n,g=m,c=8,n=s
अष्टाशीति अष्टाशीति pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
विबुधैः विबुध pos=n,g=m,c=3,n=p
हताः हन् pos=va,g=m,c=1,n=p,f=part