Original

एकार्णवां महीं कृत्वा रुधिरेण परिप्लुताम् ।जघ्नुर्दैत्यांस्तदा देवास्त्रिदिवं चैव लेभिरे ॥ १५ ॥

Segmented

एक-अर्णवाम् महीम् कृत्वा रुधिरेण परिप्लुताम् जघ्नुः दैत्यान् तदा देवाः त्रिदिवम् च एव लेभिरे

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
अर्णवाम् अर्णव pos=n,g=f,c=2,n=s
महीम् मही pos=n,g=f,c=2,n=s
कृत्वा कृ pos=vi
रुधिरेण रुधिर pos=n,g=n,c=3,n=s
परिप्लुताम् परिप्लु pos=va,g=f,c=2,n=s,f=part
जघ्नुः हन् pos=v,p=3,n=p,l=lit
दैत्यान् दैत्य pos=n,g=m,c=2,n=p
तदा तदा pos=i
देवाः देव pos=n,g=m,c=1,n=p
त्रिदिवम् त्रिदिव pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
लेभिरे लभ् pos=v,p=3,n=p,l=lit