Original

इदं च श्रूयते पार्थ युद्धे देवासुरे पुरा ।असुरा भ्रातरो ज्येष्ठा देवाश्चापि यवीयसः ॥ १३ ॥

Segmented

इदम् च श्रूयते पार्थ युद्धे देवासुरे पुरा असुरा भ्रातरो ज्येष्ठा देवाः च अपि यवीयसः

Analysis

Word Lemma Parse
इदम् इदम् pos=n,g=n,c=1,n=s
pos=i
श्रूयते श्रु pos=v,p=3,n=s,l=lat
पार्थ पार्थ pos=n,g=m,c=8,n=s
युद्धे युद्ध pos=n,g=n,c=7,n=s
देवासुरे देवासुर pos=n,g=n,c=7,n=s
पुरा पुरा pos=i
असुरा असुर pos=n,g=m,c=1,n=p
भ्रातरो भ्रातृ pos=n,g=m,c=1,n=p
ज्येष्ठा ज्येष्ठ pos=a,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
pos=i
अपि अपि pos=i
यवीयसः यवीयस् pos=a,g=m,c=6,n=s