Original

व्यलीकं चापि यत्त्वत्र चित्तवैतंसिकं तव ।तदर्थमिष्यते राजन्प्रायश्चित्तं तदाचर ॥ १२ ॥

Segmented

व्यलीकम् च अपि यत् तु अत्र चित्त-वैतंसिकम् तव तद्-अर्थम् इष्यते राजन् प्रायश्चित्तम् तद् आचर

Analysis

Word Lemma Parse
व्यलीकम् व्यलीक pos=n,g=n,c=2,n=s
pos=i
अपि अपि pos=i
यत् यद् pos=n,g=n,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
चित्त चित्त pos=n,comp=y
वैतंसिकम् वैतंसिक pos=n,g=n,c=1,n=s
तव त्वद् pos=n,g=,c=6,n=s
तद् तद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
इष्यते इष् pos=v,p=3,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
प्रायश्चित्तम् प्रायश्चित्त pos=n,g=n,c=2,n=s
तद् तद् pos=n,g=n,c=2,n=s
आचर आचर् pos=v,p=2,n=s,l=lot