Original

पुरुषस्य हि दृष्ट्वेमामुत्पत्तिमनिमित्ततः ।यदृच्छया विनाशं च शोकहर्षावनर्थकौ ॥ ११ ॥

Segmented

पुरुषस्य हि दृष्ट्वा इमाम् उत्पत्तिम् अनिमित्ततः यदृच्छया विनाशम् च शोक-हर्षौ अनर्थकौ

Analysis

Word Lemma Parse
पुरुषस्य पुरुष pos=n,g=m,c=6,n=s
हि हि pos=i
दृष्ट्वा दृश् pos=vi
इमाम् इदम् pos=n,g=f,c=2,n=s
उत्पत्तिम् उत्पत्ति pos=n,g=f,c=2,n=s
अनिमित्ततः अनिमित्त pos=n,g=n,c=5,n=s
यदृच्छया यदृच्छा pos=n,g=f,c=3,n=s
विनाशम् विनाश pos=n,g=m,c=2,n=s
pos=i
शोक शोक pos=n,comp=y
हर्षौ हर्ष pos=n,g=m,c=2,n=d
अनर्थकौ अनर्थक pos=a,g=m,c=2,n=d