Original

त्वष्ट्रेव विहितं यन्त्रं यथा स्थापयितुर्वशे ।कर्मणा कालयुक्तेन तथेदं भ्राम्यते जगत् ॥ १० ॥

Segmented

त्वष्ट्रा इव विहितम् यन्त्रम् यथा स्थापयितुः वशे कर्मणा काल-युक्तेन तथा इदम् भ्राम्यते जगत्

Analysis

Word Lemma Parse
त्वष्ट्रा त्वष्टृ pos=n,g=m,c=3,n=s
इव इव pos=i
विहितम् विधा pos=va,g=n,c=1,n=s,f=part
यन्त्रम् यन्त्र pos=n,g=n,c=1,n=s
यथा यथा pos=i
स्थापयितुः स्थापयितृ pos=a,g=m,c=6,n=s
वशे वश pos=n,g=m,c=7,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
काल काल pos=n,comp=y
युक्तेन युज् pos=va,g=n,c=3,n=s,f=part
तथा तथा pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
भ्राम्यते भ्रामय् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=1,n=s