Original

वैशंपायन उवाच ।युधिष्ठिरस्य तद्वाक्यं श्रुत्वा द्वैपायनस्तदा ।समीक्ष्य निपुणं बुद्ध्या ऋषिः प्रोवाच पाण्डवम् ॥ १ ॥

Segmented

वैशंपायन उवाच युधिष्ठिरस्य तद् वाक्यम् श्रुत्वा द्वैपायनः तदा समीक्ष्य निपुणम् बुद्ध्या ऋषिः प्रोवाच पाण्डवम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
युधिष्ठिरस्य युधिष्ठिर pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
द्वैपायनः द्वैपायन pos=n,g=m,c=1,n=s
तदा तदा pos=i
समीक्ष्य समीक्ष् pos=vi
निपुणम् निपुण pos=a,g=n,c=2,n=s
बुद्ध्या बुद्धि pos=n,g=f,c=3,n=s
ऋषिः ऋषि pos=n,g=m,c=1,n=s
प्रोवाच प्रवच् pos=v,p=3,n=s,l=lit
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s