Original

वैशंपायन उवाच ।वेदार्थान्वेत्तुकामस्य धर्मिष्ठस्य तपोनिधेः ।गुरोर्मे ज्ञाननिष्ठस्य हिमवत्पाद आसतः ॥ ९ ॥

Segmented

वैशंपायन उवाच वेद-अर्थान् वेत्तु-कामस्य धर्मिष्ठस्य तपोनिधेः गुरोः मे ज्ञान-निष्ठस्य हिमवत्-पादे आसतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
वेद वेद pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
वेत्तु वेत्तु pos=n,comp=y
कामस्य काम pos=n,g=m,c=6,n=s
धर्मिष्ठस्य धर्मिष्ठ pos=a,g=m,c=6,n=s
तपोनिधेः तपोनिधि pos=n,g=m,c=6,n=s
गुरोः गुरु pos=n,g=m,c=6,n=s
मे मद् pos=n,g=,c=6,n=s
ज्ञान ज्ञान pos=n,comp=y
निष्ठस्य निष्ठा pos=n,g=m,c=6,n=s
हिमवत् हिमवन्त् pos=n,comp=y
पादे पाद pos=n,g=m,c=7,n=s
आसतः आस् pos=va,g=m,c=6,n=s,f=part