Original

पराशरस्य दायादः कृष्णद्वैपायनो मुनिः ।भूयो नारायणसुतं त्वमेवैनं प्रभाषसे ॥ ७ ॥

Segmented

पराशरस्य दायादः कृष्णद्वैपायनो मुनिः भूयो नारायण-सुतम् त्वम् एव एनम् प्रभाषसे

Analysis

Word Lemma Parse
पराशरस्य पराशर pos=n,g=m,c=6,n=s
दायादः दायाद pos=n,g=m,c=1,n=s
कृष्णद्वैपायनो कृष्णद्वैपायन pos=n,g=m,c=1,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
भूयो भूयस् pos=i
नारायण नारायण pos=n,comp=y
सुतम् सुत pos=n,g=m,c=2,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
प्रभाषसे प्रभाष् pos=v,p=2,n=s,l=lat