Original

शुभाशुभं कर्म समीरितं यत्प्रवर्तते सर्वलोकेषु किंचित् ।तस्मादृषेस्तद्भवतीति विद्याद्दिव्यन्तरिक्षे भुवि चाप्सु चापि ॥ ६९ ॥

Segmented

शुभ-अशुभम् कर्म समीरितम् यत् प्रवर्तते सर्व-लोकेषु किंचित् तस्माद् ऋषेः तत् भवति इति विद्याद् दिवि अन्तरिक्षे भुवि च अप्सु च अपि

Analysis

Word Lemma Parse
शुभ शुभ pos=a,comp=y
अशुभम् अशुभ pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
समीरितम् समीरय् pos=va,g=n,c=1,n=s,f=part
यत् यद् pos=n,g=n,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
लोकेषु लोक pos=n,g=m,c=7,n=p
किंचित् कश्चित् pos=n,g=n,c=1,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
ऋषेः ऋषि pos=n,g=m,c=5,n=s
तत् तद् pos=n,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
इति इति pos=i
विद्याद् विद् pos=v,p=3,n=s,l=vidhilin
दिवि दिव् pos=n,g=,c=7,n=s
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
भुवि भू pos=n,g=f,c=7,n=s
pos=i
अप्सु अप् pos=n,g=m,c=7,n=p
pos=i
अपि अपि pos=i