Original

सांख्यं च योगं च सनातने द्वे वेदाश्च सर्वे निखिलेन राजन् ।सर्वैः समस्तैरृषिभिर्निरुक्तो नारायणो विश्वमिदं पुराणम् ॥ ६८ ॥

Segmented

सांख्यम् च योगम् च सनातने द्वे वेदाः च सर्वे निखिलेन राजन् सर्वैः समस्तैः ऋषिभिः निरुक्तो नारायणो विश्वम् इदम् पुराणम्

Analysis

Word Lemma Parse
सांख्यम् सांख्य pos=n,g=n,c=2,n=s
pos=i
योगम् योग pos=n,g=m,c=2,n=s
pos=i
सनातने सनातन pos=a,g=n,c=2,n=d
द्वे द्वि pos=n,g=n,c=2,n=d
वेदाः वेद pos=n,g=m,c=1,n=p
pos=i
सर्वे सर्व pos=n,g=m,c=1,n=p
निखिलेन निखिलेन pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वैः सर्व pos=n,g=m,c=3,n=p
समस्तैः समस्त pos=a,g=m,c=3,n=p
ऋषिभिः ऋषि pos=n,g=m,c=3,n=p
निरुक्तो निर्वच् pos=va,g=m,c=1,n=s,f=part
नारायणो नारायण pos=n,g=m,c=1,n=s
विश्वम् विश्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
पुराणम् पुराण pos=a,g=n,c=1,n=s