Original

पञ्चरात्रविदो ये तु यथाक्रमपरा नृप ।एकान्तभावोपगतास्ते हरिं प्रविशन्ति वै ॥ ६७ ॥

Segmented

पञ्चरात्र-विदः ये तु यथा क्रम-परे नृप एकान्त-भाव-उपगताः ते हरिम् प्रविशन्ति वै

Analysis

Word Lemma Parse
पञ्चरात्र पञ्चरात्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
ये यद् pos=n,g=m,c=1,n=p
तु तु pos=i
यथा यथा pos=i
क्रम क्रम pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
नृप नृप pos=n,g=m,c=8,n=s
एकान्त एकान्त pos=a,comp=y
भाव भाव pos=n,comp=y
उपगताः उपगम् pos=va,g=m,c=1,n=p,f=part
ते तद् pos=n,g=m,c=1,n=p
हरिम् हरि pos=n,g=m,c=2,n=s
प्रविशन्ति प्रविश् pos=v,p=3,n=p,l=lat
वै वै pos=i