Original

तमेव शास्त्रकर्तारं प्रवदन्ति मनीषिणः ।निष्ठां नारायणमृषिं नान्योऽस्तीति च वादिनः ॥ ६५ ॥

Segmented

तम् एव शास्त्र-कर्तारम् प्रवदन्ति मनीषिणः निष्ठाम् नारायणम् ऋषिम् न अन्यः अस्ति इति च वादिनः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
शास्त्र शास्त्र pos=n,comp=y
कर्तारम् कर्तृ pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p
निष्ठाम् निष्ठा pos=n,g=f,c=2,n=s
नारायणम् नारायण pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
pos=i
वादिनः वादिन् pos=a,g=m,c=1,n=p