Original

यथागमं यथाज्ञानं निष्ठा नारायणः प्रभुः ।न चैनमेवं जानन्ति तमोभूता विशां पते ॥ ६४ ॥

Segmented

यथागमम् यथाज्ञानम् निष्ठा नारायणः प्रभुः न च एनम् एवम् जानन्ति तमः-भूताः विशाम् पते

Analysis

Word Lemma Parse
यथागमम् यथागम pos=a,g=n,c=2,n=s
यथाज्ञानम् यथाज्ञानम् pos=i
निष्ठा निष्ठा pos=n,g=f,c=1,n=s
नारायणः नारायण pos=n,g=m,c=1,n=s
प्रभुः प्रभु pos=n,g=m,c=1,n=s
pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
जानन्ति ज्ञा pos=v,p=3,n=p,l=lat
तमः तमस् pos=n,comp=y
भूताः भू pos=va,g=m,c=1,n=p,f=part
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s