Original

उमापतिर्भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः ।उक्तवानिदमव्यग्रो ज्ञानं पाशुपतं शिवः ॥ ६२ ॥

Segmented

उमापतिः भूतपतिः श्रीकण्ठो ब्रह्मणः सुतः उक्तवान् इदम् अव्यग्रो ज्ञानम् पाशुपतम् शिवः

Analysis

Word Lemma Parse
उमापतिः उमापति pos=n,g=m,c=1,n=s
भूतपतिः भूतपति pos=n,g=m,c=1,n=s
श्रीकण्ठो श्रीकण्ठ pos=n,g=m,c=1,n=s
ब्रह्मणः ब्रह्मन् pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अव्यग्रो अव्यग्र pos=a,g=m,c=1,n=s
ज्ञानम् ज्ञान pos=n,g=n,c=2,n=s
पाशुपतम् पाशुपत pos=n,g=n,c=2,n=s
शिवः शिव pos=n,g=m,c=1,n=s