Original

अपान्तरतमाश्चैव वेदाचार्यः स उच्यते ।प्राचीनगर्भं तमृषिं प्रवदन्तीह केचन ॥ ६१ ॥

Segmented

अपान्तरतमस् च एव वेद-आचार्यः स उच्यते प्राचीनगर्भम् तम् ऋषिम् प्रवदन्ति इह केचन

Analysis

Word Lemma Parse
अपान्तरतमस् अपान्तरतमस् pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
वेद वेद pos=n,comp=y
आचार्यः आचार्य pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
प्राचीनगर्भम् प्राचीनगर्भ pos=n,g=m,c=2,n=s
तम् तद् pos=n,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
इह इह pos=i
केचन कश्चन pos=n,g=m,c=1,n=p