Original

सांख्यस्य वक्ता कपिलः परमर्षिः स उच्यते ।हिरण्यगर्भो योगस्य वेत्ता नान्यः पुरातनः ॥ ६० ॥

Segmented

सांख्यस्य वक्ता कपिलः परम-ऋषिः स उच्यते हिरण्यगर्भो योगस्य वेत्ता न अन्यः पुरातनः

Analysis

Word Lemma Parse
सांख्यस्य सांख्य pos=n,g=n,c=6,n=s
वक्ता वक्तृ pos=a,g=m,c=1,n=s
कपिलः कपिल pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
उच्यते वच् pos=v,p=3,n=s,l=lat
हिरण्यगर्भो हिरण्यगर्भ pos=n,g=m,c=1,n=s
योगस्य योग pos=n,g=m,c=6,n=s
वेत्ता वेत्तृ pos=a,g=m,c=1,n=s
pos=i
अन्यः अन्य pos=n,g=m,c=1,n=s
पुरातनः पुरातन pos=a,g=m,c=1,n=s