Original

जनमेजय उवाच ।त्वयैव कथितः पूर्वं संभवो द्विजसत्तम ।वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः ॥ ६ ॥

Segmented

जनमेजय उवाच त्वया एव कथितः पूर्वम् संभवो द्विजसत्तम वसिष्ठस्य सुतः शक्तिः शक्तेः पुत्रः पराशरः

Analysis

Word Lemma Parse
जनमेजय जनमेजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
त्वया त्वद् pos=n,g=,c=3,n=s
एव एव pos=i
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
संभवो सम्भव pos=n,g=m,c=1,n=s
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s
वसिष्ठस्य वसिष्ठ pos=n,g=m,c=6,n=s
सुतः सुत pos=n,g=m,c=1,n=s
शक्तिः शक्ति pos=n,g=m,c=1,n=s
शक्तेः शक्ति pos=n,g=m,c=6,n=s
पुत्रः पुत्र pos=n,g=m,c=1,n=s
पराशरः पराशर pos=n,g=m,c=1,n=s