Original

सांख्यं योगं पञ्चरात्रं वेदाः पाशुपतं तथा ।ज्ञानान्येतानि राजर्षे विद्धि नानामतानि वै ॥ ५९ ॥

Segmented

सांख्यम् योगम् पञ्चरात्रम् वेदाः पाशुपतम् तथा ज्ञानानि एतानि राजर्षे विद्धि नाना मतानि वै

Analysis

Word Lemma Parse
सांख्यम् सांख्य pos=n,g=n,c=1,n=s
योगम् योग pos=n,g=m,c=2,n=s
पञ्चरात्रम् पञ्चरात्र pos=n,g=n,c=1,n=s
वेदाः वेद pos=n,g=m,c=1,n=p
पाशुपतम् पाशुपत pos=n,g=n,c=1,n=s
तथा तथा pos=i
ज्ञानानि ज्ञान pos=n,g=n,c=2,n=p
एतानि एतद् pos=n,g=n,c=2,n=p
राजर्षे राजर्षि pos=n,g=m,c=8,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
नाना नाना pos=i
मतानि मत pos=n,g=n,c=2,n=p
वै वै pos=i