Original

वैशंपायन उवाच ।एष ते कथितः पूर्वं संभवोऽस्मद्गुरोर्नृप ।व्यासस्याक्लिष्टमनसो यथा पृष्टः पुनः शृणु ॥ ५८ ॥

Segmented

वैशंपायन उवाच एष ते कथितः पूर्वम् संभवो मद्-गुरोः नृप व्यासस्य अक्लिष्ट-मनसः यथा पृष्टः पुनः शृणु

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एष एतद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
कथितः कथय् pos=va,g=m,c=1,n=s,f=part
पूर्वम् पूर्वम् pos=i
संभवो सम्भव pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
गुरोः गुरु pos=n,g=m,c=6,n=s
नृप नृप pos=n,g=m,c=8,n=s
व्यासस्य व्यास pos=n,g=m,c=6,n=s
अक्लिष्ट अक्लिष्ट pos=a,comp=y
मनसः मनस् pos=n,g=m,c=6,n=s
यथा यथा pos=i
पृष्टः प्रच्छ् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
शृणु श्रु pos=v,p=2,n=s,l=lot