Original

एतद्वः कथितं सर्वं यन्मां पृच्छथ पुत्रकाः ।पूर्वजन्म भविष्यं च भक्तानां स्नेहतो मया ॥ ५७ ॥

Segmented

एतद् वः कथितम् सर्वम् यत् माम् पृच्छथ पुत्रकाः पूर्व-जन्म भविष्यम् च भक्तानाम् स्नेहतो मया

Analysis

Word Lemma Parse
एतद् एतद् pos=n,g=n,c=1,n=s
वः त्वद् pos=n,g=,c=2,n=p
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
सर्वम् सर्व pos=n,g=n,c=1,n=s
यत् यद् pos=n,g=n,c=2,n=s
माम् मद् pos=n,g=,c=2,n=s
पृच्छथ प्रच्छ् pos=v,p=2,n=p,l=lat
पुत्रकाः पुत्रक pos=n,g=m,c=8,n=p
पूर्व पूर्व pos=n,comp=y
जन्म जन्मन् pos=n,g=n,c=1,n=s
भविष्यम् भविष्य pos=a,g=n,c=1,n=s
pos=i
भक्तानाम् भक्त pos=n,g=m,c=6,n=p
स्नेहतो स्नेह pos=n,g=m,c=5,n=s
मया मद् pos=n,g=,c=3,n=s