Original

सोऽहं तस्य प्रसादेन देवस्य हरिमेधसः ।अपान्तरतमा नाम ततो जातोऽऽज्ञया हरेः ।पुनश्च जातो विख्यातो वसिष्ठकुलनन्दनः ॥ ५४ ॥

Segmented

सो ऽहम् तस्य प्रसादेन देवस्य हरिमेधसः अपान्तरतमा नाम ततो जातो ऽऽज्ञया पुनः च जातो विख्यातो वसिष्ठ-कुल-नन्दनः

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
देवस्य देव pos=n,g=m,c=6,n=s
हरिमेधसः हरिमेधस् pos=n,g=m,c=6,n=s
अपान्तरतमा अपान्तरतमस् pos=n,g=m,c=1,n=s
नाम नाम pos=i
ततो ततस् pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
ऽऽज्ञया हरि pos=n,g=m,c=6,n=s
पुनः पुनर् pos=i
pos=i
जातो जन् pos=va,g=m,c=1,n=s,f=part
विख्यातो विख्या pos=va,g=m,c=1,n=s,f=part
वसिष्ठ वसिष्ठ pos=n,comp=y
कुल कुल pos=n,comp=y
नन्दनः नन्दन pos=n,g=m,c=1,n=s