Original

व्यास उवाच ।एवं सारस्वतमृषिमपान्तरतमं तदा ।उक्त्वा वचनमीशानः साधयस्वेत्यथाब्रवीत् ॥ ५३ ॥

Segmented

व्यास उवाच एवम् सारस्वतम् ऋषिम् अपान्तरतमम् तदा उक्त्वा वचनम् ईशानः साधयस्व इति अथ अब्रवीत्

Analysis

Word Lemma Parse
व्यास व्यास pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
सारस्वतम् सारस्वत pos=a,g=m,c=2,n=s
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
अपान्तरतमम् अपान्तरतमस् pos=n,g=m,c=2,n=s
तदा तदा pos=i
उक्त्वा वच् pos=vi
वचनम् वचन pos=n,g=n,c=2,n=s
ईशानः ईशान pos=n,g=m,c=1,n=s
साधयस्व साधय् pos=v,p=2,n=s,l=lot
इति इति pos=i
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan