Original

शनैश्चरः सूर्यपुत्रो भविष्यति मनुर्महान् ।तस्मिन्मन्वन्तरे चैव सप्तर्षिगणपूर्वकः ।त्वमेव भविता वत्स मत्प्रसादान्न संशयः ॥ ५२ ॥

Segmented

शनैश्चरः सूर्य-पुत्रः भविष्यति मनुः महान् तस्मिन् मन्वन्तरे च एव सप्तर्षि-गण-पूर्वकः त्वम् एव भविता वत्स मद्-प्रसादात् न संशयः

Analysis

Word Lemma Parse
शनैश्चरः शनैश्चर pos=n,g=m,c=1,n=s
सूर्य सूर्य pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
मनुः मनु pos=n,g=m,c=1,n=s
महान् महत् pos=a,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=n,c=7,n=s
मन्वन्तरे मन्वन्तर pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सप्तर्षि सप्तर्षि pos=n,comp=y
गण गण pos=n,comp=y
पूर्वकः पूर्वक pos=a,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एव एव pos=i
भविता भू pos=v,p=3,n=s,l=lrt
वत्स वत्स pos=n,g=m,c=8,n=s
मद् मद् pos=n,comp=y
प्रसादात् प्रसाद pos=n,g=m,c=5,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s