Original

तांश्च सर्वान्मयोद्दिष्टान्द्रक्ष्यसे तपसान्वितः ।पुनर्द्रक्ष्यसि चानेकसहस्रयुगपर्ययान् ॥ ५० ॥

Segmented

तान् च सर्वान् मया उद्दिष्टान् द्रक्ष्यसे तपसा अन्वितः पुनः द्रक्ष्यसि च अनेक-सहस्र-युग-पर्ययान्

Analysis

Word Lemma Parse
तान् तद् pos=n,g=m,c=2,n=p
pos=i
सर्वान् सर्व pos=n,g=m,c=2,n=p
मया मद् pos=n,g=,c=3,n=s
उद्दिष्टान् उद्दिश् pos=va,g=m,c=2,n=p,f=part
द्रक्ष्यसे दृश् pos=v,p=2,n=s,l=lrt
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
पुनः पुनर् pos=i
द्रक्ष्यसि दृश् pos=v,p=2,n=s,l=lrt
pos=i
अनेक अनेक pos=a,comp=y
सहस्र सहस्र pos=n,comp=y
युग युग pos=n,comp=y
पर्ययान् पर्यय pos=n,g=m,c=2,n=p