Original

तमादिकालेषु महाविभूतिर्नारायणो ब्रह्ममहानिधानम् ।ससर्ज पुत्रार्थमुदारतेजा व्यासं महात्मानमजः पुराणः ॥ ५ ॥

Segmented

तम् आदि-कालेषु महा-विभूति नारायणो ब्रह्म-महा-निधानम् ससर्ज पुत्र-अर्थम् उदार-तेजाः व्यासम् महात्मानम् अजः पुराणः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आदि आदि pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
महा महत् pos=a,comp=y
विभूति विभूति pos=n,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
महा महत् pos=a,comp=y
निधानम् निधान pos=n,g=m,c=2,n=s
ससर्ज सृज् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
उदार उदार pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
व्यासम् व्यास pos=n,g=m,c=2,n=s
महात्मानम् महात्मन् pos=a,g=m,c=2,n=s
अजः अज pos=n,g=m,c=1,n=s
पुराणः पुराण pos=a,g=m,c=1,n=s