Original

भूतभव्यभविष्याणां छिन्नसर्वार्थसंशयः ।ये ह्यतिक्रान्तकाः पूर्वं सहस्रयुगपर्ययाः ॥ ४९ ॥

Segmented

भूत-भव्य-भविष्यानाम् छिन्न-सर्व-अर्थ-संशयः ये हि अतिक्रान्तकाः पूर्वम् सहस्र-युग-पर्ययाः

Analysis

Word Lemma Parse
भूत भूत pos=n,comp=y
भव्य भव्य pos=n,comp=y
भविष्यानाम् भविष्य pos=n,g=n,c=6,n=p
छिन्न छिद् pos=va,comp=y,f=part
सर्व सर्व pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संशयः संशय pos=n,g=m,c=1,n=s
ये यद् pos=n,g=m,c=1,n=p
हि हि pos=i
अतिक्रान्तकाः अतिक्रान्तक pos=a,g=m,c=1,n=p
पूर्वम् पूर्वम् pos=i
सहस्र सहस्र pos=n,comp=y
युग युग pos=n,comp=y
पर्ययाः पर्यय pos=n,g=m,c=1,n=p