Original

तस्यान्वये चापि ततो महर्षिः पराशरो नाम महाप्रभावः ।पिता स ते वेदनिधिर्वरिष्ठो महातपा वै तपसो निवासः ।कानीनगर्भः पितृकन्यकायां तस्मादृषेस्त्वं भविता च पुत्रः ॥ ४८ ॥

Segmented

तस्य अन्वये च अपि ततो महा-ऋषिः पराशरो नाम महा-प्रभावः पिता स ते वेद-निधिः वरिष्ठो महा-तपाः वै तपसो निवासः कानीन-गर्भः पितृ-कन्यकायाम् तस्माद् ऋषेः त्वम् भविता च पुत्रः

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
pos=i
अपि अपि pos=i
ततो ततस् pos=i
महा महत् pos=a,comp=y
ऋषिः ऋषि pos=n,g=m,c=1,n=s
पराशरो पराशर pos=n,g=m,c=1,n=s
नाम नाम pos=i
महा महत् pos=a,comp=y
प्रभावः प्रभाव pos=n,g=m,c=1,n=s
पिता पितृ pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
वेद वेद pos=n,comp=y
निधिः निधि pos=n,g=m,c=1,n=s
वरिष्ठो वरिष्ठ pos=a,g=m,c=1,n=s
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
वै वै pos=i
तपसो तपस् pos=n,g=n,c=6,n=s
निवासः निवास pos=n,g=m,c=1,n=s
कानीन कानीन pos=a,comp=y
गर्भः गर्भ pos=n,g=m,c=1,n=s
पितृ पितृ pos=n,comp=y
कन्यकायाम् कन्यका pos=n,g=f,c=7,n=s
तस्माद् तद् pos=n,g=m,c=5,n=s
ऋषेः ऋषि pos=n,g=m,c=5,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
भविता भू pos=v,p=3,n=s,l=lrt
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s