Original

यं मानसं वै प्रवदन्ति पुत्रं पितामहस्योत्तमबुद्धियुक्तम् ।वसिष्ठमग्र्यं तपसो निधानं यश्चापि सूर्यं व्यतिरिच्य भाति ॥ ४७ ॥

Segmented

यम् मानसम् वै प्रवदन्ति पुत्रम् पितामहस्य उत्तम-बुद्धि-युक्तम् वसिष्ठम् अग्र्यम् तपसो निधानम् यः च अपि सूर्यम् व्यतिरिच्य भाति

Analysis

Word Lemma Parse
यम् यद् pos=n,g=m,c=2,n=s
मानसम् मानस pos=a,g=m,c=2,n=s
वै वै pos=i
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
पितामहस्य पितामह pos=n,g=m,c=6,n=s
उत्तम उत्तम pos=a,comp=y
बुद्धि बुद्धि pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
वसिष्ठम् वसिष्ठ pos=n,g=m,c=2,n=s
अग्र्यम् अग्र्य pos=a,g=n,c=2,n=s
तपसो तपस् pos=n,g=n,c=6,n=s
निधानम् निधान pos=n,g=n,c=2,n=s
यः यद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
सूर्यम् सूर्य pos=n,g=m,c=2,n=s
व्यतिरिच्य व्यतिरिच् pos=vi
भाति भा pos=v,p=3,n=s,l=lat