Original

वीतरागश्च पुत्रस्ते परमात्मा भविष्यति ।महेश्वरप्रसादेन नैतद्वचनमन्यथा ॥ ४६ ॥

Segmented

वीत-रागः च पुत्रः ते परमात्मा भविष्यति महेश्वर-प्रसादेन न एतत् वचनम् अन्यथा

Analysis

Word Lemma Parse
वीत वी pos=va,comp=y,f=part
रागः राग pos=n,g=m,c=1,n=s
pos=i
पुत्रः पुत्र pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
परमात्मा परमात्मन् pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
महेश्वर महेश्वर pos=n,comp=y
प्रसादेन प्रसाद pos=n,g=m,c=3,n=s
pos=i
एतत् एतद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
अन्यथा अन्यथा pos=i