Original

धर्माणां विविधानां च कर्ता ज्ञानकरस्तथा ।भविष्यसि तपोयुक्तो न च रागाद्विमोक्ष्यसे ॥ ४५ ॥

Segmented

धर्माणाम् विविधानाम् च कर्ता ज्ञान-करः तथा भविष्यसि तपः-युक्तः न च रागाद् विमोक्ष्यसे

Analysis

Word Lemma Parse
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
विविधानाम् विविध pos=a,g=m,c=6,n=p
pos=i
कर्ता कर्तृ pos=a,g=m,c=1,n=s
ज्ञान ज्ञान pos=n,comp=y
करः कर pos=a,g=m,c=1,n=s
तथा तथा pos=i
भविष्यसि भू pos=v,p=2,n=s,l=lrt
तपः तपस् pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
pos=i
रागाद् राग pos=n,g=m,c=5,n=s
विमोक्ष्यसे विमुच् pos=v,p=2,n=s,l=lrt