Original

तत्राप्यनेकधा वेदान्भेत्स्यसे तपसान्वितः ।कृष्णे युगे च संप्राप्ते कृष्णवर्णो भविष्यसि ॥ ४४ ॥

Segmented

तत्र अपि अनेकधा वेदान् भेत्स्यसे तपसा अन्वितः कृष्णे युगे च सम्प्राप्ते कृष्ण-वर्णः भविष्यसि

Analysis

Word Lemma Parse
तत्र तत्र pos=i
अपि अपि pos=i
अनेकधा अनेकधा pos=i
वेदान् वेद pos=n,g=m,c=2,n=p
भेत्स्यसे भिद् pos=v,p=2,n=s,l=lrt
तपसा तपस् pos=n,g=n,c=3,n=s
अन्वितः अन्वित pos=a,g=m,c=1,n=s
कृष्णे कृष्ण pos=a,g=n,c=7,n=s
युगे युग pos=n,g=n,c=7,n=s
pos=i
सम्प्राप्ते सम्प्राप् pos=va,g=n,c=7,n=s,f=part
कृष्ण कृष्ण pos=a,comp=y
वर्णः वर्ण pos=n,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt