Original

तेषां त्वत्तः प्रसूतानां कुलभेदो भविष्यति ।परस्परविनाशार्थं त्वामृते द्विजसत्तम ॥ ४३ ॥

Segmented

तेषाम् त्वत्तः प्रसूतानाम् कुल-भेदः भविष्यति परस्पर-विनाश-अर्थम् त्वाम् ऋते द्विजसत्तम

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
त्वत्तः त्वद् pos=n,g=m,c=5,n=s
प्रसूतानाम् प्रसू pos=va,g=m,c=6,n=p,f=part
कुल कुल pos=n,comp=y
भेदः भेद pos=n,g=m,c=1,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
परस्पर परस्पर pos=n,comp=y
विनाश विनाश pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
द्विजसत्तम द्विजसत्तम pos=n,g=m,c=8,n=s