Original

श्रीभगवानुवाच ।मन्वन्तरेषु पुत्र त्वमेवं लोकप्रवर्तकः ।भविष्यस्यचलो ब्रह्मन्नप्रधृष्यश्च नित्यशः ॥ ४१ ॥

Segmented

श्री-भगवान् उवाच मन्वन्तरेषु पुत्र त्वम् एवम् लोक-प्रवर्तकः भविष्यसि अचलः ब्रह्मन्न् अप्रधृष्यः च नित्यशः

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
मन्वन्तरेषु मन्वन्तर pos=n,g=n,c=7,n=p
पुत्र पुत्र pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
एवम् एवम् pos=i
लोक लोक pos=n,comp=y
प्रवर्तकः प्रवर्तक pos=a,g=m,c=1,n=s
भविष्यसि भू pos=v,p=2,n=s,l=lrt
अचलः अचल pos=a,g=m,c=1,n=s
ब्रह्मन्न् ब्रह्मन् pos=n,g=m,c=8,n=s
अप्रधृष्यः अप्रधृष्य pos=a,g=m,c=1,n=s
pos=i
नित्यशः नित्यशस् pos=i