Original

तेन भिन्नास्तदा वेदा मनोः स्वायंभुवेऽन्तरे ।ततस्तुतोष भगवान्हरिस्तेनास्य कर्मणा ।तपसा च सुतप्तेन यमेन नियमेन च ॥ ४० ॥

Segmented

तेन भिन्नाः तदा वेदा मनोः स्वायंभुवे ऽन्तरे ततस् तुतोष भगवान् हरिः तेन अस्य कर्मणा तपसा च सु तप्तेन यमेन नियमेन च

Analysis

Word Lemma Parse
तेन तद् pos=n,g=n,c=3,n=s
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i
वेदा वेद pos=n,g=m,c=1,n=p
मनोः मनु pos=n,g=m,c=6,n=s
स्वायंभुवे स्वायम्भुव pos=a,g=n,c=7,n=s
ऽन्तरे अन्तर pos=n,g=n,c=7,n=s
ततस् ततस् pos=i
तुतोष तुष् pos=v,p=3,n=s,l=lit
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
हरिः हरि pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
सु सु pos=i
तप्तेन तप् pos=va,g=n,c=3,n=s,f=part
यमेन यम pos=n,g=m,c=3,n=s
नियमेन नियम pos=n,g=m,c=3,n=s
pos=i