Original

पितामहाद्यं प्रवदन्ति षष्ठं महर्षिमार्षेयविभूतियुक्तम् ।नारायणस्यांशजमेकपुत्रं द्वैपायनं वेदमहानिधानम् ॥ ४ ॥

Segmented

पितामह-आद्यम् प्रवदन्ति षष्ठम् महा-ऋषिम् आर्षेय-विभूति-युक्तम् नारायणस्य अंश-जम् एक-पुत्रम् द्वैपायनम् वेद-महा-निधानम्

Analysis

Word Lemma Parse
पितामह पितामह pos=n,comp=y
आद्यम् आद्य pos=a,g=m,c=2,n=s
प्रवदन्ति प्रवद् pos=v,p=3,n=p,l=lat
षष्ठम् षष्ठ pos=a,g=m,c=2,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
आर्षेय आर्षेय pos=a,comp=y
विभूति विभूति pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
नारायणस्य नारायण pos=n,g=m,c=6,n=s
अंश अंश pos=n,comp=y
जम् pos=a,g=m,c=2,n=s
एक एक pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
द्वैपायनम् द्वैपायन pos=n,g=m,c=2,n=s
वेद वेद pos=n,comp=y
महा महत् pos=a,comp=y
निधानम् निधान pos=n,g=m,c=2,n=s