Original

तमुवाच नतं मूर्ध्ना देवानामादिरव्ययः ।वेदाख्याने श्रुतिः कार्या त्वया मतिमतां वर ।तस्मात्कुरु यथाज्ञप्तं मयैतद्वचनं मुने ॥ ३९ ॥

Segmented

तम् उवाच नतम् मूर्ध्ना देवानाम् आदिः अव्ययः वेद-आख्याने श्रुतिः कार्या त्वया मतिमताम् वर तस्मात् कुरु यथा आज्ञप्तम् मया एतत् वचनम् मुने

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
नतम् नम् pos=va,g=m,c=2,n=s,f=part
मूर्ध्ना मूर्धन् pos=n,g=m,c=3,n=s
देवानाम् देव pos=n,g=m,c=6,n=p
आदिः आदि pos=n,g=m,c=1,n=s
अव्ययः अव्यय pos=n,g=m,c=1,n=s
वेद वेद pos=n,comp=y
आख्याने आख्यान pos=n,g=n,c=7,n=s
श्रुतिः श्रुति pos=n,g=f,c=1,n=s
कार्या कृ pos=va,g=f,c=1,n=s,f=krtya
त्वया त्वद् pos=n,g=,c=3,n=s
मतिमताम् मतिमत् pos=a,g=m,c=6,n=p
वर वर pos=a,g=m,c=8,n=s
तस्मात् तस्मात् pos=i
कुरु कृ pos=v,p=2,n=s,l=lot
यथा यथा pos=i
आज्ञप्तम् आज्ञपय् pos=va,g=n,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
एतत् एतद् pos=n,g=n,c=1,n=s
वचनम् वचन pos=n,g=n,c=1,n=s
मुने मुनि pos=n,g=m,c=8,n=s