Original

वाराहं नारसिंहं च वामनं मानुषं तथा ।एभिर्मया निहन्तव्या दुर्विनीताः सुरारयः ॥ ३६ ॥

Segmented

वाराहम् नारसिंहम् च वामनम् मानुषम् तथा एभिः मया निहन्तव्या दुर्विनीताः सुर-अरयः

Analysis

Word Lemma Parse
वाराहम् वाराह pos=a,g=n,c=1,n=s
नारसिंहम् नारसिंह pos=a,g=n,c=1,n=s
pos=i
वामनम् वामन pos=a,g=n,c=1,n=s
मानुषम् मानुष pos=a,g=n,c=1,n=s
तथा तथा pos=i
एभिः इदम् pos=n,g=n,c=3,n=p
मया मद् pos=n,g=,c=3,n=s
निहन्तव्या निहन् pos=va,g=m,c=1,n=p,f=krtya
दुर्विनीताः दुर्विनीत pos=a,g=m,c=1,n=p
सुर सुर pos=n,comp=y
अरयः अरि pos=n,g=m,c=1,n=p