Original

एवं स चिन्तयित्वा तु भगवान्मधुसूदनः ।रूपाण्यनेकान्यसृजत्प्रादुर्भावभवाय सः ॥ ३५ ॥

Segmented

एवम् स चिन्तयित्वा तु भगवान् मधुसूदनः रूपाणि अनेकानि असृजत् प्रादुर्भाव-भवाय सः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
तद् pos=n,g=m,c=1,n=s
चिन्तयित्वा चिन्तय् pos=vi
तु तु pos=i
भगवान् भगवन्त् pos=n,g=m,c=1,n=s
मधुसूदनः मधुसूदन pos=n,g=m,c=1,n=s
रूपाणि रूप pos=n,g=n,c=2,n=p
अनेकानि अनेक pos=a,g=n,c=2,n=p
असृजत् सृज् pos=v,p=3,n=s,l=lan
प्रादुर्भाव प्रादुर्भाव pos=n,comp=y
भवाय भव pos=n,g=m,c=4,n=s
सः तद् pos=n,g=m,c=1,n=s