Original

मया धृता धारयति जगद्धि सचराचरम् ।तस्मात्पृथ्व्याः परित्राणं करिष्ये संभवं गतः ॥ ३४ ॥

Segmented

मया धृता धारयति जगत् हि स चराचरम् तस्मात् पृथ्व्याः परित्राणम् करिष्ये संभवम् गतः

Analysis

Word Lemma Parse
मया मद् pos=n,g=,c=3,n=s
धृता धृ pos=va,g=f,c=1,n=s,f=part
धारयति धारय् pos=v,p=3,n=s,l=lat
जगत् जगन्त् pos=n,g=n,c=2,n=s
हि हि pos=i
pos=i
चराचरम् चराचर pos=n,g=n,c=2,n=s
तस्मात् तस्मात् pos=i
पृथ्व्याः पृथ्वी pos=n,g=f,c=6,n=s
परित्राणम् परित्राण pos=n,g=n,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
संभवम् सम्भव pos=n,g=m,c=2,n=s
गतः गम् pos=va,g=m,c=1,n=s,f=part