Original

इमां तपस्विनीं सत्यां धारयिष्यामि मेदिनीम् ।मया ह्येषा हि ध्रियते पातालस्थेन भोगिना ॥ ३३ ॥

Segmented

इमाम् तपस्विनीम् सत्याम् धारयिष्यामि मेदिनीम् मया हि एषा हि ध्रियते पाताल-स्थेन भोगिना

Analysis

Word Lemma Parse
इमाम् इदम् pos=n,g=f,c=2,n=s
तपस्विनीम् तपस्विनी pos=n,g=f,c=2,n=s
सत्याम् सत्य pos=a,g=f,c=2,n=s
धारयिष्यामि धारय् pos=v,p=1,n=s,l=lrt
मेदिनीम् मेदिनी pos=n,g=f,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
हि हि pos=i
एषा एतद् pos=n,g=f,c=1,n=s
हि हि pos=i
ध्रियते धृ pos=v,p=3,n=s,l=lat
पाताल पाताल pos=n,comp=y
स्थेन स्थ pos=a,g=m,c=3,n=s
भोगिना भोगिन् pos=n,g=m,c=3,n=s