Original

अवश्यमेव तैः सर्वैर्वरदानेन दर्पितैः ।बाधितव्याः सुरगणा ऋषयश्च तपोधनाः ।तत्र न्याय्यमिदं कर्तुं भारावतरणं मया ॥ ३१ ॥

Segmented

अवश्यम् एव तैः सर्वैः वर-दानेन दर्पितैः बाधितव्याः सुर-गणाः ऋषयः च तपोधनाः तत्र न्याय्यम् इदम् कर्तुम् भार-अवतरणम् मया

Analysis

Word Lemma Parse
अवश्यम् अवश्यम् pos=i
एव एव pos=i
तैः तद् pos=n,g=m,c=3,n=p
सर्वैः सर्व pos=n,g=m,c=3,n=p
वर वर pos=n,comp=y
दानेन दान pos=n,g=n,c=3,n=s
दर्पितैः दर्पय् pos=va,g=m,c=3,n=p,f=part
बाधितव्याः बाध् pos=va,g=m,c=1,n=p,f=krtya
सुर सुर pos=n,comp=y
गणाः गण pos=n,g=m,c=1,n=p
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
तपोधनाः तपोधन pos=a,g=m,c=1,n=p
तत्र तत्र pos=i
न्याय्यम् न्याय्य pos=a,g=n,c=2,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
कर्तुम् कृ pos=vi
भार भार pos=n,comp=y
अवतरणम् अवतरण pos=n,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s