Original

बहवो बलिनः पृथ्व्यां दैत्यदानवराक्षसाः ।भविष्यन्ति तपोयुक्ता वरान्प्राप्स्यन्ति चोत्तमान् ॥ ३० ॥

Segmented

बहवो बलिनः पृथ्व्याम् दैत्य-दानव-राक्षसाः भविष्यन्ति तपः-युक्ताः वरान् प्राप्स्यन्ति च उत्तमान्

Analysis

Word Lemma Parse
बहवो बहु pos=a,g=m,c=1,n=p
बलिनः बलिन् pos=a,g=m,c=1,n=p
पृथ्व्याम् पृथ्वी pos=n,g=f,c=7,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
राक्षसाः राक्षस pos=n,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
तपः तपस् pos=n,comp=y
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
वरान् वर pos=n,g=m,c=2,n=p
प्राप्स्यन्ति प्राप् pos=v,p=3,n=p,l=lrt
pos=i
उत्तमान् उत्तम pos=a,g=m,c=2,n=p