Original

वैशंपायन उवाच ।जज्ञे बहुज्ञं परमत्युदारं यं द्वीपमध्ये सुतमात्मवन्तम् ।पराशराद्गन्धवती महर्षिं तस्मै नमोऽज्ञानतमोनुदाय ॥ ३ ॥

Segmented

वैशंपायन उवाच जज्ञे बहु-ज्ञम् परम् अति उदारम् यम् द्वीप-मध्ये सुतम् आत्मवन्तम् पराशराद् गन्धवती महा-ऋषिम् तस्मै नमो अज्ञान-तमः-नुदाय

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जज्ञे जन् pos=v,p=3,n=s,l=lit
बहु बहु pos=a,comp=y
ज्ञम् ज्ञ pos=a,g=m,c=2,n=s
परम् पर pos=n,g=m,c=2,n=s
अति अति pos=i
उदारम् उदार pos=a,g=m,c=2,n=s
यम् यद् pos=n,g=m,c=2,n=s
द्वीप द्वीप pos=n,comp=y
मध्ये मध्ये pos=i
सुतम् सुत pos=n,g=m,c=2,n=s
आत्मवन्तम् आत्मवत् pos=a,g=m,c=2,n=s
पराशराद् पराशर pos=n,g=m,c=5,n=s
गन्धवती गन्धवती pos=n,g=f,c=1,n=s
महा महत् pos=a,comp=y
ऋषिम् ऋषि pos=n,g=m,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
नमो नमस् pos=n,g=n,c=1,n=s
अज्ञान अज्ञान pos=n,comp=y
तमः तमस् pos=n,comp=y
नुदाय नुद pos=a,g=m,c=4,n=s