Original

सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना ।दैत्यदानवगन्धर्वरक्षोगणसमाकुलाः ।जाता हीयं वसुमती भाराक्रान्ता तपस्विनी ॥ २९ ॥

Segmented

सृष्टा इमाः प्रजाः सर्वा ब्रह्मणा परमेष्ठिना दैत्य-दानव-गन्धर्व-रक्षः-गण-समाकुल जाता हि इयम् वसुमती भार-आक्रान्ता तपस्विनी

Analysis

Word Lemma Parse
सृष्टा सृज् pos=va,g=f,c=1,n=p,f=part
इमाः इदम् pos=n,g=f,c=1,n=p
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वा सर्व pos=n,g=f,c=1,n=p
ब्रह्मणा ब्रह्मन् pos=n,g=m,c=3,n=s
परमेष्ठिना परमेष्ठिन् pos=n,g=m,c=3,n=s
दैत्य दैत्य pos=n,comp=y
दानव दानव pos=n,comp=y
गन्धर्व गन्धर्व pos=n,comp=y
रक्षः रक्षस् pos=n,comp=y
गण गण pos=n,comp=y
समाकुल समाकुल pos=a,g=f,c=1,n=p
जाता जन् pos=va,g=f,c=1,n=s,f=part
हि हि pos=i
इयम् इदम् pos=n,g=f,c=1,n=s
वसुमती वसुमती pos=n,g=f,c=1,n=s
भार भार pos=n,comp=y
आक्रान्ता आक्रम् pos=va,g=f,c=1,n=s,f=part
तपस्विनी तपस्विनी pos=n,g=f,c=1,n=s