Original

तां चैव प्रकृतिं प्राप्य एकीभावगतोऽभवत् ।अथास्य बुद्धिरभवत्पुनरन्या तदा किल ॥ २८ ॥

Segmented

ताम् च एव प्रकृतिम् प्राप्य एकीभाव-गतः ऽभवत् अथ अस्य बुद्धिः अभवत् पुनः अन्या तदा किल

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
एव एव pos=i
प्रकृतिम् प्रकृति pos=n,g=f,c=2,n=s
प्राप्य प्राप् pos=vi
एकीभाव एकीभाव pos=n,comp=y
गतः गम् pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan
अथ अथ pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
पुनः पुनर् pos=i
अन्या अन्य pos=n,g=f,c=1,n=s
तदा तदा pos=i
किल किल pos=i