Original

अथैनं बुद्धिसंयुक्तं पुनः स ददृशे हरिः ।भूयश्चैनं वचः प्राह सृजेमा विविधाः प्रजाः ॥ २६ ॥

Segmented

अथ एनम् बुद्धि-संयुक्तम् पुनः स ददृशे हरिः भूयस् च एनम् वचः प्राह सृज इमाः विविधाः प्रजाः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
बुद्धि बुद्धि pos=n,comp=y
संयुक्तम् संयुज् pos=va,g=m,c=2,n=s,f=part
पुनः पुनर् pos=i
तद् pos=n,g=m,c=1,n=s
ददृशे दृश् pos=v,p=3,n=s,l=lit
हरिः हरि pos=n,g=m,c=1,n=s
भूयस् भूयस् pos=i
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
सृज सृज् pos=v,p=2,n=s,l=lot
इमाः इदम् pos=n,g=f,c=2,n=p
विविधाः विविध pos=a,g=f,c=2,n=p
प्रजाः प्रजा pos=n,g=f,c=2,n=p