Original

ब्रह्माणं प्रविशस्वेति लोकसृष्ट्यर्थसिद्धये ।ततस्तमीश्वरादिष्टा बुद्धिः क्षिप्रं विवेश सा ॥ २५ ॥

Segmented

ब्रह्माणम् प्रविशस्व इति लोक-सृष्टि-अर्थ-सिद्धये ततस् तम् ईश्वर-आदिष्टा बुद्धिः क्षिप्रम् विवेश सा

Analysis

Word Lemma Parse
ब्रह्माणम् ब्रह्मन् pos=n,g=m,c=2,n=s
प्रविशस्व प्रविश् pos=v,p=2,n=s,l=lot
इति इति pos=i
लोक लोक pos=n,comp=y
सृष्टि सृष्टि pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
ईश्वर ईश्वर pos=n,comp=y
आदिष्टा आदिश् pos=va,g=f,c=1,n=s,f=part
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
सा तद् pos=n,g=f,c=1,n=s